सुबन्तावली ?कुशलप्रश्न

Roma

पुमान्एकद्विबहु
प्रथमाकुशलप्रश्नः कुशलप्रश्नौ कुशलप्रश्नाः
सम्बोधनम्कुशलप्रश्न कुशलप्रश्नौ कुशलप्रश्नाः
द्वितीयाकुशलप्रश्नम् कुशलप्रश्नौ कुशलप्रश्नान्
तृतीयाकुशलप्रश्नेन कुशलप्रश्नाभ्याम् कुशलप्रश्नैः कुशलप्रश्नेभिः
चतुर्थीकुशलप्रश्नाय कुशलप्रश्नाभ्याम् कुशलप्रश्नेभ्यः
पञ्चमीकुशलप्रश्नात् कुशलप्रश्नाभ्याम् कुशलप्रश्नेभ्यः
षष्ठीकुशलप्रश्नस्य कुशलप्रश्नयोः कुशलप्रश्नानाम्
सप्तमीकुशलप्रश्ने कुशलप्रश्नयोः कुशलप्रश्नेषु

समास कुशलप्रश्न

अव्यय ॰कुशलप्रश्नम् ॰कुशलप्रश्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria