Declension table of kuśala

Deva

MasculineSingularDualPlural
Nominativekuśalaḥ kuśalau kuśalāḥ
Vocativekuśala kuśalau kuśalāḥ
Accusativekuśalam kuśalau kuśalān
Instrumentalkuśalena kuśalābhyām kuśalaiḥ kuśalebhiḥ
Dativekuśalāya kuśalābhyām kuśalebhyaḥ
Ablativekuśalāt kuśalābhyām kuśalebhyaḥ
Genitivekuśalasya kuśalayoḥ kuśalānām
Locativekuśale kuśalayoḥ kuśaleṣu

Compound kuśala -

Adverb -kuśalam -kuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria