Declension table of kuśāśva

Deva

MasculineSingularDualPlural
Nominativekuśāśvaḥ kuśāśvau kuśāśvāḥ
Vocativekuśāśva kuśāśvau kuśāśvāḥ
Accusativekuśāśvam kuśāśvau kuśāśvān
Instrumentalkuśāśvena kuśāśvābhyām kuśāśvaiḥ kuśāśvebhiḥ
Dativekuśāśvāya kuśāśvābhyām kuśāśvebhyaḥ
Ablativekuśāśvāt kuśāśvābhyām kuśāśvebhyaḥ
Genitivekuśāśvasya kuśāśvayoḥ kuśāśvānām
Locativekuśāśve kuśāśvayoḥ kuśāśveṣu

Compound kuśāśva -

Adverb -kuśāśvam -kuśāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria