Declension table of ?kūrmaramaṇī

Deva

FeminineSingularDualPlural
Nominativekūrmaramaṇī kūrmaramaṇyau kūrmaramaṇyaḥ
Vocativekūrmaramaṇi kūrmaramaṇyau kūrmaramaṇyaḥ
Accusativekūrmaramaṇīm kūrmaramaṇyau kūrmaramaṇīḥ
Instrumentalkūrmaramaṇyā kūrmaramaṇībhyām kūrmaramaṇībhiḥ
Dativekūrmaramaṇyai kūrmaramaṇībhyām kūrmaramaṇībhyaḥ
Ablativekūrmaramaṇyāḥ kūrmaramaṇībhyām kūrmaramaṇībhyaḥ
Genitivekūrmaramaṇyāḥ kūrmaramaṇyoḥ kūrmaramaṇīnām
Locativekūrmaramaṇyām kūrmaramaṇyoḥ kūrmaramaṇīṣu

Compound kūrmaramaṇi - kūrmaramaṇī -

Adverb -kūrmaramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria