सुबन्तावली ?कूर्मरमणी

Roma

स्त्रीएकद्विबहु
प्रथमाकूर्मरमणी कूर्मरमण्यौ कूर्मरमण्यः
सम्बोधनम्कूर्मरमणि कूर्मरमण्यौ कूर्मरमण्यः
द्वितीयाकूर्मरमणीम् कूर्मरमण्यौ कूर्मरमणीः
तृतीयाकूर्मरमण्या कूर्मरमणीभ्याम् कूर्मरमणीभिः
चतुर्थीकूर्मरमण्यै कूर्मरमणीभ्याम् कूर्मरमणीभ्यः
पञ्चमीकूर्मरमण्याः कूर्मरमणीभ्याम् कूर्मरमणीभ्यः
षष्ठीकूर्मरमण्याः कूर्मरमण्योः कूर्मरमणीनाम्
सप्तमीकूर्मरमण्याम् कूर्मरमण्योः कूर्मरमणीषु

समास कूर्मरमणि कूर्मरमणी

अव्यय ॰कूर्मरमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria