Declension table of ?kūrmapati

Deva

MasculineSingularDualPlural
Nominativekūrmapatiḥ kūrmapatī kūrmapatayaḥ
Vocativekūrmapate kūrmapatī kūrmapatayaḥ
Accusativekūrmapatim kūrmapatī kūrmapatīn
Instrumentalkūrmapatinā kūrmapatibhyām kūrmapatibhiḥ
Dativekūrmapataye kūrmapatibhyām kūrmapatibhyaḥ
Ablativekūrmapateḥ kūrmapatibhyām kūrmapatibhyaḥ
Genitivekūrmapateḥ kūrmapatyoḥ kūrmapatīnām
Locativekūrmapatau kūrmapatyoḥ kūrmapatiṣu

Compound kūrmapati -

Adverb -kūrmapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria