सुबन्तावली ?कूर्मपति

Roma

पुमान्एकद्विबहु
प्रथमाकूर्मपतिः कूर्मपती कूर्मपतयः
सम्बोधनम्कूर्मपते कूर्मपती कूर्मपतयः
द्वितीयाकूर्मपतिम् कूर्मपती कूर्मपतीन्
तृतीयाकूर्मपतिना कूर्मपतिभ्याम् कूर्मपतिभिः
चतुर्थीकूर्मपतये कूर्मपतिभ्याम् कूर्मपतिभ्यः
पञ्चमीकूर्मपतेः कूर्मपतिभ्याम् कूर्मपतिभ्यः
षष्ठीकूर्मपतेः कूर्मपत्योः कूर्मपतीनाम्
सप्तमीकूर्मपतौ कूर्मपत्योः कूर्मपतिषु

समास कूर्मपति

अव्यय ॰कूर्मपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria