Declension table of kūrmapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativekūrmapṛṣṭham kūrmapṛṣṭhe kūrmapṛṣṭhāni
Vocativekūrmapṛṣṭha kūrmapṛṣṭhe kūrmapṛṣṭhāni
Accusativekūrmapṛṣṭham kūrmapṛṣṭhe kūrmapṛṣṭhāni
Instrumentalkūrmapṛṣṭhena kūrmapṛṣṭhābhyām kūrmapṛṣṭhaiḥ
Dativekūrmapṛṣṭhāya kūrmapṛṣṭhābhyām kūrmapṛṣṭhebhyaḥ
Ablativekūrmapṛṣṭhāt kūrmapṛṣṭhābhyām kūrmapṛṣṭhebhyaḥ
Genitivekūrmapṛṣṭhasya kūrmapṛṣṭhayoḥ kūrmapṛṣṭhānām
Locativekūrmapṛṣṭhe kūrmapṛṣṭhayoḥ kūrmapṛṣṭheṣu

Compound kūrmapṛṣṭha -

Adverb -kūrmapṛṣṭham -kūrmapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria