Declension table of kūrmapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativekūrmapṛṣṭhaḥ kūrmapṛṣṭhau kūrmapṛṣṭhāḥ
Vocativekūrmapṛṣṭha kūrmapṛṣṭhau kūrmapṛṣṭhāḥ
Accusativekūrmapṛṣṭham kūrmapṛṣṭhau kūrmapṛṣṭhān
Instrumentalkūrmapṛṣṭhena kūrmapṛṣṭhābhyām kūrmapṛṣṭhaiḥ kūrmapṛṣṭhebhiḥ
Dativekūrmapṛṣṭhāya kūrmapṛṣṭhābhyām kūrmapṛṣṭhebhyaḥ
Ablativekūrmapṛṣṭhāt kūrmapṛṣṭhābhyām kūrmapṛṣṭhebhyaḥ
Genitivekūrmapṛṣṭhasya kūrmapṛṣṭhayoḥ kūrmapṛṣṭhānām
Locativekūrmapṛṣṭhe kūrmapṛṣṭhayoḥ kūrmapṛṣṭheṣu

Compound kūrmapṛṣṭha -

Adverb -kūrmapṛṣṭham -kūrmapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria