Declension table of ?kūpakacchapa

Deva

MasculineSingularDualPlural
Nominativekūpakacchapaḥ kūpakacchapau kūpakacchapāḥ
Vocativekūpakacchapa kūpakacchapau kūpakacchapāḥ
Accusativekūpakacchapam kūpakacchapau kūpakacchapān
Instrumentalkūpakacchapena kūpakacchapābhyām kūpakacchapaiḥ kūpakacchapebhiḥ
Dativekūpakacchapāya kūpakacchapābhyām kūpakacchapebhyaḥ
Ablativekūpakacchapāt kūpakacchapābhyām kūpakacchapebhyaḥ
Genitivekūpakacchapasya kūpakacchapayoḥ kūpakacchapānām
Locativekūpakacchape kūpakacchapayoḥ kūpakacchapeṣu

Compound kūpakacchapa -

Adverb -kūpakacchapam -kūpakacchapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria