सुबन्तावली ?कूपकच्छप

Roma

पुमान्एकद्विबहु
प्रथमाकूपकच्छपः कूपकच्छपौ कूपकच्छपाः
सम्बोधनम्कूपकच्छप कूपकच्छपौ कूपकच्छपाः
द्वितीयाकूपकच्छपम् कूपकच्छपौ कूपकच्छपान्
तृतीयाकूपकच्छपेन कूपकच्छपाभ्याम् कूपकच्छपैः कूपकच्छपेभिः
चतुर्थीकूपकच्छपाय कूपकच्छपाभ्याम् कूपकच्छपेभ्यः
पञ्चमीकूपकच्छपात् कूपकच्छपाभ्याम् कूपकच्छपेभ्यः
षष्ठीकूपकच्छपस्य कूपकच्छपयोः कूपकच्छपानाम्
सप्तमीकूपकच्छपे कूपकच्छपयोः कूपकच्छपेषु

समास कूपकच्छप

अव्यय ॰कूपकच्छपम् ॰कूपकच्छपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria