Declension table of ?kūlataṇḍula

Deva

MasculineSingularDualPlural
Nominativekūlataṇḍulaḥ kūlataṇḍulau kūlataṇḍulāḥ
Vocativekūlataṇḍula kūlataṇḍulau kūlataṇḍulāḥ
Accusativekūlataṇḍulam kūlataṇḍulau kūlataṇḍulān
Instrumentalkūlataṇḍulena kūlataṇḍulābhyām kūlataṇḍulaiḥ kūlataṇḍulebhiḥ
Dativekūlataṇḍulāya kūlataṇḍulābhyām kūlataṇḍulebhyaḥ
Ablativekūlataṇḍulāt kūlataṇḍulābhyām kūlataṇḍulebhyaḥ
Genitivekūlataṇḍulasya kūlataṇḍulayoḥ kūlataṇḍulānām
Locativekūlataṇḍule kūlataṇḍulayoḥ kūlataṇḍuleṣu

Compound kūlataṇḍula -

Adverb -kūlataṇḍulam -kūlataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria