सुबन्तावली ?कूलतण्डुल

Roma

पुमान्एकद्विबहु
प्रथमाकूलतण्डुलः कूलतण्डुलौ कूलतण्डुलाः
सम्बोधनम्कूलतण्डुल कूलतण्डुलौ कूलतण्डुलाः
द्वितीयाकूलतण्डुलम् कूलतण्डुलौ कूलतण्डुलान्
तृतीयाकूलतण्डुलेन कूलतण्डुलाभ्याम् कूलतण्डुलैः कूलतण्डुलेभिः
चतुर्थीकूलतण्डुलाय कूलतण्डुलाभ्याम् कूलतण्डुलेभ्यः
पञ्चमीकूलतण्डुलात् कूलतण्डुलाभ्याम् कूलतण्डुलेभ्यः
षष्ठीकूलतण्डुलस्य कूलतण्डुलयोः कूलतण्डुलानाम्
सप्तमीकूलतण्डुले कूलतण्डुलयोः कूलतण्डुलेषु

समास कूलतण्डुल

अव्यय ॰कूलतण्डुलम् ॰कूलतण्डुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria