Declension table of kūlacara

Deva

NeuterSingularDualPlural
Nominativekūlacaram kūlacare kūlacarāṇi
Vocativekūlacara kūlacare kūlacarāṇi
Accusativekūlacaram kūlacare kūlacarāṇi
Instrumentalkūlacareṇa kūlacarābhyām kūlacaraiḥ
Dativekūlacarāya kūlacarābhyām kūlacarebhyaḥ
Ablativekūlacarāt kūlacarābhyām kūlacarebhyaḥ
Genitivekūlacarasya kūlacarayoḥ kūlacarāṇām
Locativekūlacare kūlacarayoḥ kūlacareṣu

Compound kūlacara -

Adverb -kūlacaram -kūlacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria