Declension table of kūṭaśālmalī

Deva

FeminineSingularDualPlural
Nominativekūṭaśālmalī kūṭaśālmalyau kūṭaśālmalyaḥ
Vocativekūṭaśālmali kūṭaśālmalyau kūṭaśālmalyaḥ
Accusativekūṭaśālmalīm kūṭaśālmalyau kūṭaśālmalīḥ
Instrumentalkūṭaśālmalyā kūṭaśālmalībhyām kūṭaśālmalībhiḥ
Dativekūṭaśālmalyai kūṭaśālmalībhyām kūṭaśālmalībhyaḥ
Ablativekūṭaśālmalyāḥ kūṭaśālmalībhyām kūṭaśālmalībhyaḥ
Genitivekūṭaśālmalyāḥ kūṭaśālmalyoḥ kūṭaśālmalīnām
Locativekūṭaśālmalyām kūṭaśālmalyoḥ kūṭaśālmalīṣu

Compound kūṭaśālmali - kūṭaśālmalī -

Adverb -kūṭaśālmali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria