Declension table of ?kūṭakhaḍga

Deva

MasculineSingularDualPlural
Nominativekūṭakhaḍgaḥ kūṭakhaḍgau kūṭakhaḍgāḥ
Vocativekūṭakhaḍga kūṭakhaḍgau kūṭakhaḍgāḥ
Accusativekūṭakhaḍgam kūṭakhaḍgau kūṭakhaḍgān
Instrumentalkūṭakhaḍgena kūṭakhaḍgābhyām kūṭakhaḍgaiḥ kūṭakhaḍgebhiḥ
Dativekūṭakhaḍgāya kūṭakhaḍgābhyām kūṭakhaḍgebhyaḥ
Ablativekūṭakhaḍgāt kūṭakhaḍgābhyām kūṭakhaḍgebhyaḥ
Genitivekūṭakhaḍgasya kūṭakhaḍgayoḥ kūṭakhaḍgānām
Locativekūṭakhaḍge kūṭakhaḍgayoḥ kūṭakhaḍgeṣu

Compound kūṭakhaḍga -

Adverb -kūṭakhaḍgam -kūṭakhaḍgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria