सुबन्तावली ?कूटखड्ग

Roma

पुमान्एकद्विबहु
प्रथमाकूटखड्गः कूटखड्गौ कूटखड्गाः
सम्बोधनम्कूटखड्ग कूटखड्गौ कूटखड्गाः
द्वितीयाकूटखड्गम् कूटखड्गौ कूटखड्गान्
तृतीयाकूटखड्गेन कूटखड्गाभ्याम् कूटखड्गैः कूटखड्गेभिः
चतुर्थीकूटखड्गाय कूटखड्गाभ्याम् कूटखड्गेभ्यः
पञ्चमीकूटखड्गात् कूटखड्गाभ्याम् कूटखड्गेभ्यः
षष्ठीकूटखड्गस्य कूटखड्गयोः कूटखड्गानाम्
सप्तमीकूटखड्गे कूटखड्गयोः कूटखड्गेषु

समास कूटखड्ग

अव्यय ॰कूटखड्गम् ॰कूटखड्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria