Declension table of ?kūṭabandha

Deva

MasculineSingularDualPlural
Nominativekūṭabandhaḥ kūṭabandhau kūṭabandhāḥ
Vocativekūṭabandha kūṭabandhau kūṭabandhāḥ
Accusativekūṭabandham kūṭabandhau kūṭabandhān
Instrumentalkūṭabandhena kūṭabandhābhyām kūṭabandhaiḥ kūṭabandhebhiḥ
Dativekūṭabandhāya kūṭabandhābhyām kūṭabandhebhyaḥ
Ablativekūṭabandhāt kūṭabandhābhyām kūṭabandhebhyaḥ
Genitivekūṭabandhasya kūṭabandhayoḥ kūṭabandhānām
Locativekūṭabandhe kūṭabandhayoḥ kūṭabandheṣu

Compound kūṭabandha -

Adverb -kūṭabandham -kūṭabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria