सुबन्तावली ?कूटबन्ध

Roma

पुमान्एकद्विबहु
प्रथमाकूटबन्धः कूटबन्धौ कूटबन्धाः
सम्बोधनम्कूटबन्ध कूटबन्धौ कूटबन्धाः
द्वितीयाकूटबन्धम् कूटबन्धौ कूटबन्धान्
तृतीयाकूटबन्धेन कूटबन्धाभ्याम् कूटबन्धैः कूटबन्धेभिः
चतुर्थीकूटबन्धाय कूटबन्धाभ्याम् कूटबन्धेभ्यः
पञ्चमीकूटबन्धात् कूटबन्धाभ्याम् कूटबन्धेभ्यः
षष्ठीकूटबन्धस्य कूटबन्धयोः कूटबन्धानाम्
सप्तमीकूटबन्धे कूटबन्धयोः कूटबन्धेषु

समास कूटबन्ध

अव्यय ॰कूटबन्धम् ॰कूटबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria