Declension table of ?kutapavinyāsa

Deva

MasculineSingularDualPlural
Nominativekutapavinyāsaḥ kutapavinyāsau kutapavinyāsāḥ
Vocativekutapavinyāsa kutapavinyāsau kutapavinyāsāḥ
Accusativekutapavinyāsam kutapavinyāsau kutapavinyāsān
Instrumentalkutapavinyāsena kutapavinyāsābhyām kutapavinyāsaiḥ kutapavinyāsebhiḥ
Dativekutapavinyāsāya kutapavinyāsābhyām kutapavinyāsebhyaḥ
Ablativekutapavinyāsāt kutapavinyāsābhyām kutapavinyāsebhyaḥ
Genitivekutapavinyāsasya kutapavinyāsayoḥ kutapavinyāsānām
Locativekutapavinyāse kutapavinyāsayoḥ kutapavinyāseṣu

Compound kutapavinyāsa -

Adverb -kutapavinyāsam -kutapavinyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria