सुबन्तावली ?कुतपविन्यासRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | कुतपविन्यासः | कुतपविन्यासौ | कुतपविन्यासाः |
सम्बोधनम् | कुतपविन्यास | कुतपविन्यासौ | कुतपविन्यासाः |
द्वितीया | कुतपविन्यासम् | कुतपविन्यासौ | कुतपविन्यासान् |
तृतीया | कुतपविन्यासेन | कुतपविन्यासाभ्याम् | कुतपविन्यासैः कुतपविन्यासेभिः |
चतुर्थी | कुतपविन्यासाय | कुतपविन्यासाभ्याम् | कुतपविन्यासेभ्यः |
पञ्चमी | कुतपविन्यासात् | कुतपविन्यासाभ्याम् | कुतपविन्यासेभ्यः |
षष्ठी | कुतपविन्यासस्य | कुतपविन्यासयोः | कुतपविन्यासानाम् |
सप्तमी | कुतपविन्यासे | कुतपविन्यासयोः | कुतपविन्यासेषु |