सुबन्तावली ?कुतपविन्यास

Roma

पुमान्एकद्विबहु
प्रथमाकुतपविन्यासः कुतपविन्यासौ कुतपविन्यासाः
सम्बोधनम्कुतपविन्यास कुतपविन्यासौ कुतपविन्यासाः
द्वितीयाकुतपविन्यासम् कुतपविन्यासौ कुतपविन्यासान्
तृतीयाकुतपविन्यासेन कुतपविन्यासाभ्याम् कुतपविन्यासैः कुतपविन्यासेभिः
चतुर्थीकुतपविन्यासाय कुतपविन्यासाभ्याम् कुतपविन्यासेभ्यः
पञ्चमीकुतपविन्यासात् कुतपविन्यासाभ्याम् कुतपविन्यासेभ्यः
षष्ठीकुतपविन्यासस्य कुतपविन्यासयोः कुतपविन्यासानाम्
सप्तमीकुतपविन्यासे कुतपविन्यासयोः कुतपविन्यासेषु

समास कुतपविन्यास

अव्यय ॰कुतपविन्यासम् ॰कुतपविन्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria