Declension table of ?kusumaśaratva

Deva

NeuterSingularDualPlural
Nominativekusumaśaratvam kusumaśaratve kusumaśaratvāni
Vocativekusumaśaratva kusumaśaratve kusumaśaratvāni
Accusativekusumaśaratvam kusumaśaratve kusumaśaratvāni
Instrumentalkusumaśaratvena kusumaśaratvābhyām kusumaśaratvaiḥ
Dativekusumaśaratvāya kusumaśaratvābhyām kusumaśaratvebhyaḥ
Ablativekusumaśaratvāt kusumaśaratvābhyām kusumaśaratvebhyaḥ
Genitivekusumaśaratvasya kusumaśaratvayoḥ kusumaśaratvānām
Locativekusumaśaratve kusumaśaratvayoḥ kusumaśaratveṣu

Compound kusumaśaratva -

Adverb -kusumaśaratvam -kusumaśaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria