सुबन्तावली ?कुसुमशरत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुसुमशरत्वम् कुसुमशरत्वे कुसुमशरत्वानि
सम्बोधनम्कुसुमशरत्व कुसुमशरत्वे कुसुमशरत्वानि
द्वितीयाकुसुमशरत्वम् कुसुमशरत्वे कुसुमशरत्वानि
तृतीयाकुसुमशरत्वेन कुसुमशरत्वाभ्याम् कुसुमशरत्वैः
चतुर्थीकुसुमशरत्वाय कुसुमशरत्वाभ्याम् कुसुमशरत्वेभ्यः
पञ्चमीकुसुमशरत्वात् कुसुमशरत्वाभ्याम् कुसुमशरत्वेभ्यः
षष्ठीकुसुमशरत्वस्य कुसुमशरत्वयोः कुसुमशरत्वानाम्
सप्तमीकुसुमशरत्वे कुसुमशरत्वयोः कुसुमशरत्वेषु

समास कुसुमशरत्व

अव्यय ॰कुसुमशरत्वम् ॰कुसुमशरत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria