Declension table of ?kusumanagara

Deva

NeuterSingularDualPlural
Nominativekusumanagaram kusumanagare kusumanagarāṇi
Vocativekusumanagara kusumanagare kusumanagarāṇi
Accusativekusumanagaram kusumanagare kusumanagarāṇi
Instrumentalkusumanagareṇa kusumanagarābhyām kusumanagaraiḥ
Dativekusumanagarāya kusumanagarābhyām kusumanagarebhyaḥ
Ablativekusumanagarāt kusumanagarābhyām kusumanagarebhyaḥ
Genitivekusumanagarasya kusumanagarayoḥ kusumanagarāṇām
Locativekusumanagare kusumanagarayoḥ kusumanagareṣu

Compound kusumanagara -

Adverb -kusumanagaram -kusumanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria