सुबन्तावली ?कुसुमनगर

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुसुमनगरम् कुसुमनगरे कुसुमनगराणि
सम्बोधनम्कुसुमनगर कुसुमनगरे कुसुमनगराणि
द्वितीयाकुसुमनगरम् कुसुमनगरे कुसुमनगराणि
तृतीयाकुसुमनगरेण कुसुमनगराभ्याम् कुसुमनगरैः
चतुर्थीकुसुमनगराय कुसुमनगराभ्याम् कुसुमनगरेभ्यः
पञ्चमीकुसुमनगरात् कुसुमनगराभ्याम् कुसुमनगरेभ्यः
षष्ठीकुसुमनगरस्य कुसुमनगरयोः कुसुमनगराणाम्
सप्तमीकुसुमनगरे कुसुमनगरयोः कुसुमनगरेषु

समास कुसुमनगर

अव्यय ॰कुसुमनगरम् ॰कुसुमनगरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria