Declension table of ?kusumanaga

Deva

MasculineSingularDualPlural
Nominativekusumanagaḥ kusumanagau kusumanagāḥ
Vocativekusumanaga kusumanagau kusumanagāḥ
Accusativekusumanagam kusumanagau kusumanagān
Instrumentalkusumanagena kusumanagābhyām kusumanagaiḥ kusumanagebhiḥ
Dativekusumanagāya kusumanagābhyām kusumanagebhyaḥ
Ablativekusumanagāt kusumanagābhyām kusumanagebhyaḥ
Genitivekusumanagasya kusumanagayoḥ kusumanagānām
Locativekusumanage kusumanagayoḥ kusumanageṣu

Compound kusumanaga -

Adverb -kusumanagam -kusumanagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria