सुबन्तावली ?कुसुमनग

Roma

पुमान्एकद्विबहु
प्रथमाकुसुमनगः कुसुमनगौ कुसुमनगाः
सम्बोधनम्कुसुमनग कुसुमनगौ कुसुमनगाः
द्वितीयाकुसुमनगम् कुसुमनगौ कुसुमनगान्
तृतीयाकुसुमनगेन कुसुमनगाभ्याम् कुसुमनगैः कुसुमनगेभिः
चतुर्थीकुसुमनगाय कुसुमनगाभ्याम् कुसुमनगेभ्यः
पञ्चमीकुसुमनगात् कुसुमनगाभ्याम् कुसुमनगेभ्यः
षष्ठीकुसुमनगस्य कुसुमनगयोः कुसुमनगानाम्
सप्तमीकुसुमनगे कुसुमनगयोः कुसुमनगेषु

समास कुसुमनग

अव्यय ॰कुसुमनगम् ॰कुसुमनगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria