Declension table of ?kusumamadhya

Deva

NeuterSingularDualPlural
Nominativekusumamadhyam kusumamadhye kusumamadhyāni
Vocativekusumamadhya kusumamadhye kusumamadhyāni
Accusativekusumamadhyam kusumamadhye kusumamadhyāni
Instrumentalkusumamadhyena kusumamadhyābhyām kusumamadhyaiḥ
Dativekusumamadhyāya kusumamadhyābhyām kusumamadhyebhyaḥ
Ablativekusumamadhyāt kusumamadhyābhyām kusumamadhyebhyaḥ
Genitivekusumamadhyasya kusumamadhyayoḥ kusumamadhyānām
Locativekusumamadhye kusumamadhyayoḥ kusumamadhyeṣu

Compound kusumamadhya -

Adverb -kusumamadhyam -kusumamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria