सुबन्तावली ?कुसुममध्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुसुममध्यम् कुसुममध्ये कुसुममध्यानि
सम्बोधनम्कुसुममध्य कुसुममध्ये कुसुममध्यानि
द्वितीयाकुसुममध्यम् कुसुममध्ये कुसुममध्यानि
तृतीयाकुसुममध्येन कुसुममध्याभ्याम् कुसुममध्यैः
चतुर्थीकुसुममध्याय कुसुममध्याभ्याम् कुसुममध्येभ्यः
पञ्चमीकुसुममध्यात् कुसुममध्याभ्याम् कुसुममध्येभ्यः
षष्ठीकुसुममध्यस्य कुसुममध्ययोः कुसुममध्यानाम्
सप्तमीकुसुममध्ये कुसुममध्ययोः कुसुममध्येषु

समास कुसुममध्य

अव्यय ॰कुसुममध्यम् ॰कुसुममध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria