Declension table of kusumadhanvan

Deva

MasculineSingularDualPlural
Nominativekusumadhanvā kusumadhanvānau kusumadhanvānaḥ
Vocativekusumadhanvan kusumadhanvānau kusumadhanvānaḥ
Accusativekusumadhanvānam kusumadhanvānau kusumadhanvanaḥ
Instrumentalkusumadhanvanā kusumadhanvabhyām kusumadhanvabhiḥ
Dativekusumadhanvane kusumadhanvabhyām kusumadhanvabhyaḥ
Ablativekusumadhanvanaḥ kusumadhanvabhyām kusumadhanvabhyaḥ
Genitivekusumadhanvanaḥ kusumadhanvanoḥ kusumadhanvanām
Locativekusumadhanvani kusumadhanvanoḥ kusumadhanvasu

Compound kusumadhanva -

Adverb -kusumadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria