Declension table of kusumabāṇa

Deva

MasculineSingularDualPlural
Nominativekusumabāṇaḥ kusumabāṇau kusumabāṇāḥ
Vocativekusumabāṇa kusumabāṇau kusumabāṇāḥ
Accusativekusumabāṇam kusumabāṇau kusumabāṇān
Instrumentalkusumabāṇena kusumabāṇābhyām kusumabāṇaiḥ kusumabāṇebhiḥ
Dativekusumabāṇāya kusumabāṇābhyām kusumabāṇebhyaḥ
Ablativekusumabāṇāt kusumabāṇābhyām kusumabāṇebhyaḥ
Genitivekusumabāṇasya kusumabāṇayoḥ kusumabāṇānām
Locativekusumabāṇe kusumabāṇayoḥ kusumabāṇeṣu

Compound kusumabāṇa -

Adverb -kusumabāṇam -kusumabāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria