Declension table of kusīdavṛddhi

Deva

FeminineSingularDualPlural
Nominativekusīdavṛddhiḥ kusīdavṛddhī kusīdavṛddhayaḥ
Vocativekusīdavṛddhe kusīdavṛddhī kusīdavṛddhayaḥ
Accusativekusīdavṛddhim kusīdavṛddhī kusīdavṛddhīḥ
Instrumentalkusīdavṛddhyā kusīdavṛddhibhyām kusīdavṛddhibhiḥ
Dativekusīdavṛddhyai kusīdavṛddhaye kusīdavṛddhibhyām kusīdavṛddhibhyaḥ
Ablativekusīdavṛddhyāḥ kusīdavṛddheḥ kusīdavṛddhibhyām kusīdavṛddhibhyaḥ
Genitivekusīdavṛddhyāḥ kusīdavṛddheḥ kusīdavṛddhyoḥ kusīdavṛddhīnām
Locativekusīdavṛddhyām kusīdavṛddhau kusīdavṛddhyoḥ kusīdavṛddhiṣu

Compound kusīdavṛddhi -

Adverb -kusīdavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria