Declension table of ?kuruśreṣṭha

Deva

MasculineSingularDualPlural
Nominativekuruśreṣṭhaḥ kuruśreṣṭhau kuruśreṣṭhāḥ
Vocativekuruśreṣṭha kuruśreṣṭhau kuruśreṣṭhāḥ
Accusativekuruśreṣṭham kuruśreṣṭhau kuruśreṣṭhān
Instrumentalkuruśreṣṭhena kuruśreṣṭhābhyām kuruśreṣṭhaiḥ kuruśreṣṭhebhiḥ
Dativekuruśreṣṭhāya kuruśreṣṭhābhyām kuruśreṣṭhebhyaḥ
Ablativekuruśreṣṭhāt kuruśreṣṭhābhyām kuruśreṣṭhebhyaḥ
Genitivekuruśreṣṭhasya kuruśreṣṭhayoḥ kuruśreṣṭhānām
Locativekuruśreṣṭhe kuruśreṣṭhayoḥ kuruśreṣṭheṣu

Compound kuruśreṣṭha -

Adverb -kuruśreṣṭham -kuruśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria