सुबन्तावली ?कुरुश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाकुरुश्रेष्ठः कुरुश्रेष्ठौ कुरुश्रेष्ठाः
सम्बोधनम्कुरुश्रेष्ठ कुरुश्रेष्ठौ कुरुश्रेष्ठाः
द्वितीयाकुरुश्रेष्ठम् कुरुश्रेष्ठौ कुरुश्रेष्ठान्
तृतीयाकुरुश्रेष्ठेन कुरुश्रेष्ठाभ्याम् कुरुश्रेष्ठैः कुरुश्रेष्ठेभिः
चतुर्थीकुरुश्रेष्ठाय कुरुश्रेष्ठाभ्याम् कुरुश्रेष्ठेभ्यः
पञ्चमीकुरुश्रेष्ठात् कुरुश्रेष्ठाभ्याम् कुरुश्रेष्ठेभ्यः
षष्ठीकुरुश्रेष्ठस्य कुरुश्रेष्ठयोः कुरुश्रेष्ठानाम्
सप्तमीकुरुश्रेष्ठे कुरुश्रेष्ठयोः कुरुश्रेष्ठेषु

समास कुरुश्रेष्ठ

अव्यय ॰कुरुश्रेष्ठम् ॰कुरुश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria