Declension table of kurunandana

Deva

MasculineSingularDualPlural
Nominativekurunandanaḥ kurunandanau kurunandanāḥ
Vocativekurunandana kurunandanau kurunandanāḥ
Accusativekurunandanam kurunandanau kurunandanān
Instrumentalkurunandanena kurunandanābhyām kurunandanaiḥ kurunandanebhiḥ
Dativekurunandanāya kurunandanābhyām kurunandanebhyaḥ
Ablativekurunandanāt kurunandanābhyām kurunandanebhyaḥ
Genitivekurunandanasya kurunandanayoḥ kurunandanānām
Locativekurunandane kurunandanayoḥ kurunandaneṣu

Compound kurunandana -

Adverb -kurunandanam -kurunandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria