Declension table of kurukṣetra

Deva

MasculineSingularDualPlural
Nominativekurukṣetraḥ kurukṣetrau kurukṣetrāḥ
Vocativekurukṣetra kurukṣetrau kurukṣetrāḥ
Accusativekurukṣetram kurukṣetrau kurukṣetrān
Instrumentalkurukṣetreṇa kurukṣetrābhyām kurukṣetraiḥ kurukṣetrebhiḥ
Dativekurukṣetrāya kurukṣetrābhyām kurukṣetrebhyaḥ
Ablativekurukṣetrāt kurukṣetrābhyām kurukṣetrebhyaḥ
Genitivekurukṣetrasya kurukṣetrayoḥ kurukṣetrāṇām
Locativekurukṣetre kurukṣetrayoḥ kurukṣetreṣu

Compound kurukṣetra -

Adverb -kurukṣetram -kurukṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria