Declension table of kurucara

Deva

NeuterSingularDualPlural
Nominativekurucaram kurucare kurucarāṇi
Vocativekurucara kurucare kurucarāṇi
Accusativekurucaram kurucare kurucarāṇi
Instrumentalkurucareṇa kurucarābhyām kurucaraiḥ
Dativekurucarāya kurucarābhyām kurucarebhyaḥ
Ablativekurucarāt kurucarābhyām kurucarebhyaḥ
Genitivekurucarasya kurucarayoḥ kurucarāṇām
Locativekurucare kurucarayoḥ kurucareṣu

Compound kurucara -

Adverb -kurucaram -kurucarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria