Declension table of kumārī

Deva

MasculineSingularDualPlural
Nominativekumārīḥ kumāryā kumāryaḥ
Vocativekumārīḥ kumāri kumāryā kumāryaḥ
Accusativekumāryam kumāryā kumāryaḥ
Instrumentalkumāryā kumārībhyām kumārībhiḥ
Dativekumārye kumārībhyām kumārībhyaḥ
Ablativekumāryaḥ kumārībhyām kumārībhyaḥ
Genitivekumāryaḥ kumāryoḥ kumārīṇām
Locativekumāryi kumāryām kumāryoḥ kumārīṣu

Compound kumāri - kumārī -

Adverb -kumāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria