Declension table of kumāravana

Deva

NeuterSingularDualPlural
Nominativekumāravanam kumāravane kumāravanāni
Vocativekumāravana kumāravane kumāravanāni
Accusativekumāravanam kumāravane kumāravanāni
Instrumentalkumāravanena kumāravanābhyām kumāravanaiḥ
Dativekumāravanāya kumāravanābhyām kumāravanebhyaḥ
Ablativekumāravanāt kumāravanābhyām kumāravanebhyaḥ
Genitivekumāravanasya kumāravanayoḥ kumāravanānām
Locativekumāravane kumāravanayoḥ kumāravaneṣu

Compound kumāravana -

Adverb -kumāravanam -kumāravanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria