Declension table of ?kumārabrahmacārin

Deva

MasculineSingularDualPlural
Nominativekumārabrahmacārī kumārabrahmacāriṇau kumārabrahmacāriṇaḥ
Vocativekumārabrahmacārin kumārabrahmacāriṇau kumārabrahmacāriṇaḥ
Accusativekumārabrahmacāriṇam kumārabrahmacāriṇau kumārabrahmacāriṇaḥ
Instrumentalkumārabrahmacāriṇā kumārabrahmacāribhyām kumārabrahmacāribhiḥ
Dativekumārabrahmacāriṇe kumārabrahmacāribhyām kumārabrahmacāribhyaḥ
Ablativekumārabrahmacāriṇaḥ kumārabrahmacāribhyām kumārabrahmacāribhyaḥ
Genitivekumārabrahmacāriṇaḥ kumārabrahmacāriṇoḥ kumārabrahmacāriṇām
Locativekumārabrahmacāriṇi kumārabrahmacāriṇoḥ kumārabrahmacāriṣu

Compound kumārabrahmacāri -

Adverb -kumārabrahmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria