सुबन्तावली ?कुमारब्रह्मचारिन्

Roma

पुमान्एकद्विबहु
प्रथमाकुमारब्रह्मचारी कुमारब्रह्मचारिणौ कुमारब्रह्मचारिणः
सम्बोधनम्कुमारब्रह्मचारिन् कुमारब्रह्मचारिणौ कुमारब्रह्मचारिणः
द्वितीयाकुमारब्रह्मचारिणम् कुमारब्रह्मचारिणौ कुमारब्रह्मचारिणः
तृतीयाकुमारब्रह्मचारिणा कुमारब्रह्मचारिभ्याम् कुमारब्रह्मचारिभिः
चतुर्थीकुमारब्रह्मचारिणे कुमारब्रह्मचारिभ्याम् कुमारब्रह्मचारिभ्यः
पञ्चमीकुमारब्रह्मचारिणः कुमारब्रह्मचारिभ्याम् कुमारब्रह्मचारिभ्यः
षष्ठीकुमारब्रह्मचारिणः कुमारब्रह्मचारिणोः कुमारब्रह्मचारिणाम्
सप्तमीकुमारब्रह्मचारिणि कुमारब्रह्मचारिणोः कुमारब्रह्मचारिषु

समास कुमारब्रह्मचारि

अव्यय ॰कुमारब्रह्मचारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria