Declension table of kulīśa

Deva

MasculineSingularDualPlural
Nominativekulīśaḥ kulīśau kulīśāḥ
Vocativekulīśa kulīśau kulīśāḥ
Accusativekulīśam kulīśau kulīśān
Instrumentalkulīśena kulīśābhyām kulīśaiḥ kulīśebhiḥ
Dativekulīśāya kulīśābhyām kulīśebhyaḥ
Ablativekulīśāt kulīśābhyām kulīśebhyaḥ
Genitivekulīśasya kulīśayoḥ kulīśānām
Locativekulīśe kulīśayoḥ kulīśeṣu

Compound kulīśa -

Adverb -kulīśam -kulīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria