Declension table of ?kulabhava

Deva

NeuterSingularDualPlural
Nominativekulabhavam kulabhave kulabhavāni
Vocativekulabhava kulabhave kulabhavāni
Accusativekulabhavam kulabhave kulabhavāni
Instrumentalkulabhavena kulabhavābhyām kulabhavaiḥ
Dativekulabhavāya kulabhavābhyām kulabhavebhyaḥ
Ablativekulabhavāt kulabhavābhyām kulabhavebhyaḥ
Genitivekulabhavasya kulabhavayoḥ kulabhavānām
Locativekulabhave kulabhavayoḥ kulabhaveṣu

Compound kulabhava -

Adverb -kulabhavam -kulabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria