सुबन्तावली ?कुलभव

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुलभवम् कुलभवे कुलभवानि
सम्बोधनम्कुलभव कुलभवे कुलभवानि
द्वितीयाकुलभवम् कुलभवे कुलभवानि
तृतीयाकुलभवेन कुलभवाभ्याम् कुलभवैः
चतुर्थीकुलभवाय कुलभवाभ्याम् कुलभवेभ्यः
पञ्चमीकुलभवात् कुलभवाभ्याम् कुलभवेभ्यः
षष्ठीकुलभवस्य कुलभवयोः कुलभवानाम्
सप्तमीकुलभवे कुलभवयोः कुलभवेषु

समास कुलभव

अव्यय ॰कुलभवम् ॰कुलभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria