Declension table of ?kulābhimāninī

Deva

FeminineSingularDualPlural
Nominativekulābhimāninī kulābhimāninyau kulābhimāninyaḥ
Vocativekulābhimānini kulābhimāninyau kulābhimāninyaḥ
Accusativekulābhimāninīm kulābhimāninyau kulābhimāninīḥ
Instrumentalkulābhimāninyā kulābhimāninībhyām kulābhimāninībhiḥ
Dativekulābhimāninyai kulābhimāninībhyām kulābhimāninībhyaḥ
Ablativekulābhimāninyāḥ kulābhimāninībhyām kulābhimāninībhyaḥ
Genitivekulābhimāninyāḥ kulābhimāninyoḥ kulābhimāninīnām
Locativekulābhimāninyām kulābhimāninyoḥ kulābhimāninīṣu

Compound kulābhimānini - kulābhimāninī -

Adverb -kulābhimānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria