सुबन्तावली ?कुलाभिमानिनी

Roma

स्त्रीएकद्विबहु
प्रथमाकुलाभिमानिनी कुलाभिमानिन्यौ कुलाभिमानिन्यः
सम्बोधनम्कुलाभिमानिनि कुलाभिमानिन्यौ कुलाभिमानिन्यः
द्वितीयाकुलाभिमानिनीम् कुलाभिमानिन्यौ कुलाभिमानिनीः
तृतीयाकुलाभिमानिन्या कुलाभिमानिनीभ्याम् कुलाभिमानिनीभिः
चतुर्थीकुलाभिमानिन्यै कुलाभिमानिनीभ्याम् कुलाभिमानिनीभ्यः
पञ्चमीकुलाभिमानिन्याः कुलाभिमानिनीभ्याम् कुलाभिमानिनीभ्यः
षष्ठीकुलाभिमानिन्याः कुलाभिमानिन्योः कुलाभिमानिनीनाम्
सप्तमीकुलाभिमानिन्याम् कुलाभिमानिन्योः कुलाभिमानिनीषु

समास कुलाभिमानिनि कुलाभिमानिनी

अव्यय ॰कुलाभिमानिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria