Declension table of ?kujjhaṭi

Deva

FeminineSingularDualPlural
Nominativekujjhaṭiḥ kujjhaṭī kujjhaṭayaḥ
Vocativekujjhaṭe kujjhaṭī kujjhaṭayaḥ
Accusativekujjhaṭim kujjhaṭī kujjhaṭīḥ
Instrumentalkujjhaṭyā kujjhaṭibhyām kujjhaṭibhiḥ
Dativekujjhaṭyai kujjhaṭaye kujjhaṭibhyām kujjhaṭibhyaḥ
Ablativekujjhaṭyāḥ kujjhaṭeḥ kujjhaṭibhyām kujjhaṭibhyaḥ
Genitivekujjhaṭyāḥ kujjhaṭeḥ kujjhaṭyoḥ kujjhaṭīnām
Locativekujjhaṭyām kujjhaṭau kujjhaṭyoḥ kujjhaṭiṣu

Compound kujjhaṭi -

Adverb -kujjhaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria