सुबन्तावली ?कुज्झटि

Roma

स्त्रीएकद्विबहु
प्रथमाकुज्झटिः कुज्झटी कुज्झटयः
सम्बोधनम्कुज्झटे कुज्झटी कुज्झटयः
द्वितीयाकुज्झटिम् कुज्झटी कुज्झटीः
तृतीयाकुज्झट्या कुज्झटिभ्याम् कुज्झटिभिः
चतुर्थीकुज्झट्यै कुज्झटये कुज्झटिभ्याम् कुज्झटिभ्यः
पञ्चमीकुज्झट्याः कुज्झटेः कुज्झटिभ्याम् कुज्झटिभ्यः
षष्ठीकुज्झट्याः कुज्झटेः कुज्झट्योः कुज्झटीनाम्
सप्तमीकुज्झट्याम् कुज्झटौ कुज्झट्योः कुज्झटिषु

समास कुज्झटि

अव्यय ॰कुज्झटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria