Declension table of ?kuhakakāra

Deva

MasculineSingularDualPlural
Nominativekuhakakāraḥ kuhakakārau kuhakakārāḥ
Vocativekuhakakāra kuhakakārau kuhakakārāḥ
Accusativekuhakakāram kuhakakārau kuhakakārān
Instrumentalkuhakakāreṇa kuhakakārābhyām kuhakakāraiḥ kuhakakārebhiḥ
Dativekuhakakārāya kuhakakārābhyām kuhakakārebhyaḥ
Ablativekuhakakārāt kuhakakārābhyām kuhakakārebhyaḥ
Genitivekuhakakārasya kuhakakārayoḥ kuhakakārāṇām
Locativekuhakakāre kuhakakārayoḥ kuhakakāreṣu

Compound kuhakakāra -

Adverb -kuhakakāram -kuhakakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria