सुबन्तावली ?कुहककार

Roma

पुमान्एकद्विबहु
प्रथमाकुहककारः कुहककारौ कुहककाराः
सम्बोधनम्कुहककार कुहककारौ कुहककाराः
द्वितीयाकुहककारम् कुहककारौ कुहककारान्
तृतीयाकुहककारेण कुहककाराभ्याम् कुहककारैः कुहककारेभिः
चतुर्थीकुहककाराय कुहककाराभ्याम् कुहककारेभ्यः
पञ्चमीकुहककारात् कुहककाराभ्याम् कुहककारेभ्यः
षष्ठीकुहककारस्य कुहककारयोः कुहककाराणाम्
सप्तमीकुहककारे कुहककारयोः कुहककारेषु

समास कुहककार

अव्यय ॰कुहककारम् ॰कुहककारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria